Jul 29, 2025

NUMBER NAMES IN SANSKRIT - 1-50 -SANSKRIT LEARNING THROUGH KANNADA| SANSKRIT NUMBERS

Click here to learn Sanskrit numbers(you tube)

 NUMBER NAMES IN SANSKRIT - 1-50 -SANSKRIT LEARNING THROUGH KANNADA| SANSKRIT NUMBERS

 – एकम् – 1

 

११ – एकादश – 11

 

 -  द्वे -2

 

१२ -  द्वादश -12

 

 -  त्रीणि – 3

 

१३ -  त्रयॊदश – 13

 

 – चत्वारी -4

 

१४ – चतुर्दश -14

 

 -  पञ्च -5

 

१५ -  पञ्चदश -15

 – षट् -6

 

१६ – षोडश -16

 – सप्त -7

 

१७ – सप्तदश -17

 

 – अष्ट -8

 

१८ – अष्टादश -18

 – नव -9

 

१९नवदश/एकोन​विंशति: - 19

 

१० – दश -10

 

२० – विंशति: -20

 

२१ – एकविंशति: –21

 

३१ – एकत्रिंशत् –31

 

२२ -  द्वाविंशति: -22

 

३२ -  द्वात्रिंशत्  -32

 

२३ -  त्रयोविंशति: – 23

 

३३ -  त्रयस्त्रिंशत् – 33

 

२४ – चतुर्विंशति:       -24

 

३४ – चतुस्त्रिंशत्     -34

 

२५ -  पन्चविंशति: -25

 

३५ -  पन्चत्रिंशत् -35

 

२६ – षड्विंशति: -26

 

३६ – षट्त्रिंशत् -36

२७ – सप्तविंशति: -27

३७ – सप्तत्रिंशत् -37

२८ – अष्टविंशति: -28

३८ – अष्टत्रिंशत् -38

२९ – एकोनत्रिंशत्-29

३९ – एकोनचत्वारिंशत्-39

 

३० – त्रिंशत् -30

 

४० – चत्वारिंशत् -40

 

४१एकचत्वारिंशत् -41

 

४२ -  द्विचत्वारिंशत् -42

 

४३ -  त्रिचत्वारिंशत्– 43

 

४४ – चतुश्चत्वारिंशत् -44

 

४५ -  पञ्चचत्वारिंशत् -45

 

४६ – षट्चत्वारिंशत् -46

 

४७ – सप्तचत्वारिंशत्-47

४८ – अष्टचत्वारिंशत् -48

 

४९ – एकोनपञ्चाशत्-49

५० – पञ्चाशत् -50


Also See:

No comments:

Post a Comment