Click here to learn Sanskrit numbers(you tube)
NUMBER NAMES IN SANSKRIT - 1-50 -SANSKRIT LEARNING THROUGH KANNADA| SANSKRIT NUMBERS
१ – एकम् – 1
| ११ – एकादश – 11
|
२ - द्वे -2
| १२ - द्वादश -12
|
३ - त्रीणि – 3
| १३ - त्रयॊदश – 13
|
४ – चत्वारी -4
| १४ – चतुर्दश -14
|
५ - पञ्च -5
| १५ - पञ्चदश -15 |
६ – षट् -6
| १६ – षोडश -16 |
७ – सप्त -7
| १७ – सप्तदश -17
|
८ – अष्ट -8
| १८ – अष्टादश -18 |
९ – नव -9
| १९–नवदश/एकोनविंशति: - 19
|
१० – दश -10
| २० – विंशति: -20
|
२१ – एकविंशति: –21
| ३१ – एकत्रिंशत् –31
|
२२ - द्वाविंशति: -22
| ३२ - द्वात्रिंशत् -32
|
२३ - त्रयोविंशति: – 23
| ३३ - त्रयस्त्रिंशत् – 33
|
२४ – चतुर्विंशति: -24
| ३४ – चतुस्त्रिंशत् -34
|
२५ - पन्चविंशति: -25
| ३५ - पन्चत्रिंशत् -35
|
२६ – षड्विंशति: -26
| ३६ – षट्त्रिंशत् -36 |
२७ – सप्तविंशति: -27 | ३७ – सप्तत्रिंशत् -37 |
२८ – अष्टविंशति: -28 | ३८ – अष्टत्रिंशत् -38 |
२९ – एकोनत्रिंशत्-29 | ३९ – एकोनचत्वारिंशत्-39
|
३० – त्रिंशत् -30
| ४० – चत्वारिंशत् -40
|
४१–एकचत्वारिंशत् -41
|
४२ - द्विचत्वारिंशत् -42
|
४३ - त्रिचत्वारिंशत्– 43
|
४४ – चतुश्चत्वारिंशत् -44
|
४५ - पञ्चचत्वारिंशत् -45
|
४६ – षट्चत्वारिंशत् -46 |
४७ – सप्तचत्वारिंशत्-47 |
४८ – अष्टचत्वारिंशत् -48
|
४९ – एकोनपञ्चाशत्-49 |
५० – पञ्चाशत् -50 |
No comments:
Post a Comment