WORKSHEET
(ಸ್ವರಗಳು ,ವ್ಯಂಜನಗಳು, ಗುಣಿತಾಕ್ಷರಗಳು/स्वरा: ,व्यञ्जनानि,गुणिताक्षराणि)
1.
रिक्त स्थानानि पूरयत:
अ ,
इ , ई, उ, ऋ, , , ए , , , औ
क् ,
, , , .
, , ज्
, , .
, ठ्, ,
, .
, र् , ल्,
, , ,स, .
प्, ,
, भ , .
2.
पूर्वाक्षरं लिखत:
, आ
, ग्
,ऐ
,इ
, ल्
,ए
, न्
,औ
,ब्
,ह्
3.
अग्रिमाक्षरं लिखत:
ज् ,
आ ,
ऋ ,
च् ,
श् ,
उ,
ए,
ड् ,
त्,
घ् ,
4.
रिक्तस्थानानि पूरयत:
१. सम्स्कृत भाषायां अक्षराणि सन्ति |
२. तेषु स्वरा:, अयोगवाहौ, व्यञ्जनानि च सन्ति |
३. स्वरा: , इति द्विधा: विभक्ता: |
४. व्यञ्जनानि , इति द्विधा विभक्तानि |
५. ए ,ऐ, ओ, औ स्वरा: , इति च उक्ता: |
६. स्वरस्य दीर्घा नास्ति |
७. व्यञ्जनानां भेदा: सन्ति|
८. मुखेन सह नासिकया अपि उच्छारिता:
स्वरा: |
९. ऊष्मवर्णा: , , , |
१०.
वर्णानां उच्छारण स्थानानि सन्ति |
5.
समानाक्षरस्वराणि लिखत:
6.
कूष्टकात् हृस्व-स्वर दीर्घ-स्वर वर्णान् विभजत:
आ , उ, ई, लृ , औ , ए, ऋ, अ |
हृस्व |
दीर्घ |
|
|
|
|
|
|
|
|
7.
गुणिताक्षराणि लिखत:
च्
- >
ध्
->
स्->
क्ष
- >
झ् ->
त्र->
कं ->
श: ->
8.
रिक्त स्थानानि पूरयत:
क् + आ =
झ् + = झै
श् + = शि
+ ओ = खो
ट् + ऋ =
थ् + उ =
ह् + ई =
र् = रौ
ण् + ऊ =
छ् + ए =
श्रु= + +
त्रौ = + +
क्षॆ = + +
ज्ञा = + +
9.
कोष्तकात् सयुक्ताक्षरयुक्त पदानि चित्वा लिखत:
कृष्ण: , कपोत: स्यूत: , क्रीडा, एकैक: पद्मम्, वर्ण: वृक: , औषधम्, कक्षा, ज्ञानम्, विद्या, मूढै: |
10.
निम्नलिखितशब्दानां मेलनं कुर्वन्तु:
य र ल व मूर्धन्य वर्णा: |
अँ अनुस्वार:
ए ऐ ओ औ स्पर्श व्यञ्जनानि
स्वरा: अन्तस्था: वर्णा: |
अनुनासिक व्यञ्जनानि ओष्ठ्य वर्णा: |
अं ङ् ञ् ण् न् म्
वर्गीय व्यञ्जनानि अनुनासिक स्वर: |
र ष हृस्वा: नास्ति|
उ ऊ प फ ब भ द्विधा: |
No comments:
Post a Comment